Declension table of ?sṛgālaghaṇṭī

Deva

FeminineSingularDualPlural
Nominativesṛgālaghaṇṭī sṛgālaghaṇṭyau sṛgālaghaṇṭyaḥ
Vocativesṛgālaghaṇṭi sṛgālaghaṇṭyau sṛgālaghaṇṭyaḥ
Accusativesṛgālaghaṇṭīm sṛgālaghaṇṭyau sṛgālaghaṇṭīḥ
Instrumentalsṛgālaghaṇṭyā sṛgālaghaṇṭībhyām sṛgālaghaṇṭībhiḥ
Dativesṛgālaghaṇṭyai sṛgālaghaṇṭībhyām sṛgālaghaṇṭībhyaḥ
Ablativesṛgālaghaṇṭyāḥ sṛgālaghaṇṭībhyām sṛgālaghaṇṭībhyaḥ
Genitivesṛgālaghaṇṭyāḥ sṛgālaghaṇṭyoḥ sṛgālaghaṇṭīnām
Locativesṛgālaghaṇṭyām sṛgālaghaṇṭyoḥ sṛgālaghaṇṭīṣu

Compound sṛgālaghaṇṭi - sṛgālaghaṇṭī -

Adverb -sṛgālaghaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria