Declension table of ?sṛgālagarta

Deva

MasculineSingularDualPlural
Nominativesṛgālagartaḥ sṛgālagartau sṛgālagartāḥ
Vocativesṛgālagarta sṛgālagartau sṛgālagartāḥ
Accusativesṛgālagartam sṛgālagartau sṛgālagartān
Instrumentalsṛgālagartena sṛgālagartābhyām sṛgālagartaiḥ sṛgālagartebhiḥ
Dativesṛgālagartāya sṛgālagartābhyām sṛgālagartebhyaḥ
Ablativesṛgālagartāt sṛgālagartābhyām sṛgālagartebhyaḥ
Genitivesṛgālagartasya sṛgālagartayoḥ sṛgālagartānām
Locativesṛgālagarte sṛgālagartayoḥ sṛgālagarteṣu

Compound sṛgālagarta -

Adverb -sṛgālagartam -sṛgālagartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria