Declension table of ?sṛgālāsthimaya

Deva

NeuterSingularDualPlural
Nominativesṛgālāsthimayam sṛgālāsthimaye sṛgālāsthimayāni
Vocativesṛgālāsthimaya sṛgālāsthimaye sṛgālāsthimayāni
Accusativesṛgālāsthimayam sṛgālāsthimaye sṛgālāsthimayāni
Instrumentalsṛgālāsthimayena sṛgālāsthimayābhyām sṛgālāsthimayaiḥ
Dativesṛgālāsthimayāya sṛgālāsthimayābhyām sṛgālāsthimayebhyaḥ
Ablativesṛgālāsthimayāt sṛgālāsthimayābhyām sṛgālāsthimayebhyaḥ
Genitivesṛgālāsthimayasya sṛgālāsthimayayoḥ sṛgālāsthimayānām
Locativesṛgālāsthimaye sṛgālāsthimayayoḥ sṛgālāsthimayeṣu

Compound sṛgālāsthimaya -

Adverb -sṛgālāsthimayam -sṛgālāsthimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria