Declension table of sṛgāla

Deva

MasculineSingularDualPlural
Nominativesṛgālaḥ sṛgālau sṛgālāḥ
Vocativesṛgāla sṛgālau sṛgālāḥ
Accusativesṛgālam sṛgālau sṛgālān
Instrumentalsṛgālena sṛgālābhyām sṛgālaiḥ sṛgālebhiḥ
Dativesṛgālāya sṛgālābhyām sṛgālebhyaḥ
Ablativesṛgālāt sṛgālābhyām sṛgālebhyaḥ
Genitivesṛgālasya sṛgālayoḥ sṛgālānām
Locativesṛgāle sṛgālayoḥ sṛgāleṣu

Compound sṛgāla -

Adverb -sṛgālam -sṛgālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria