Declension table of ?sṛga

Deva

MasculineSingularDualPlural
Nominativesṛgaḥ sṛgau sṛgāḥ
Vocativesṛga sṛgau sṛgāḥ
Accusativesṛgam sṛgau sṛgān
Instrumentalsṛgeṇa sṛgābhyām sṛgaiḥ sṛgebhiḥ
Dativesṛgāya sṛgābhyām sṛgebhyaḥ
Ablativesṛgāt sṛgābhyām sṛgebhyaḥ
Genitivesṛgasya sṛgayoḥ sṛgāṇām
Locativesṛge sṛgayoḥ sṛgeṣu

Compound sṛga -

Adverb -sṛgam -sṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria