Declension table of ?sṛdāku

Deva

MasculineSingularDualPlural
Nominativesṛdākuḥ sṛdākū sṛdākavaḥ
Vocativesṛdāko sṛdākū sṛdākavaḥ
Accusativesṛdākum sṛdākū sṛdākūn
Instrumentalsṛdākunā sṛdākubhyām sṛdākubhiḥ
Dativesṛdākave sṛdākubhyām sṛdākubhyaḥ
Ablativesṛdākoḥ sṛdākubhyām sṛdākubhyaḥ
Genitivesṛdākoḥ sṛdākvoḥ sṛdākūnām
Locativesṛdākau sṛdākvoḥ sṛdākuṣu

Compound sṛdāku -

Adverb -sṛdāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria