Declension table of ?sṛṣtārthā

Deva

FeminineSingularDualPlural
Nominativesṛṣtārthā sṛṣtārthe sṛṣtārthāḥ
Vocativesṛṣtārthe sṛṣtārthe sṛṣtārthāḥ
Accusativesṛṣtārthām sṛṣtārthe sṛṣtārthāḥ
Instrumentalsṛṣtārthayā sṛṣtārthābhyām sṛṣtārthābhiḥ
Dativesṛṣtārthāyai sṛṣtārthābhyām sṛṣtārthābhyaḥ
Ablativesṛṣtārthāyāḥ sṛṣtārthābhyām sṛṣtārthābhyaḥ
Genitivesṛṣtārthāyāḥ sṛṣtārthayoḥ sṛṣtārthānām
Locativesṛṣtārthāyām sṛṣtārthayoḥ sṛṣtārthāsu

Adverb -sṛṣtārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria