Declension table of ?sṛṣṭisaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sṛṣṭisaṃhitā | sṛṣṭisaṃhite | sṛṣṭisaṃhitāḥ |
Vocative | sṛṣṭisaṃhite | sṛṣṭisaṃhite | sṛṣṭisaṃhitāḥ |
Accusative | sṛṣṭisaṃhitām | sṛṣṭisaṃhite | sṛṣṭisaṃhitāḥ |
Instrumental | sṛṣṭisaṃhitayā | sṛṣṭisaṃhitābhyām | sṛṣṭisaṃhitābhiḥ |
Dative | sṛṣṭisaṃhitāyai | sṛṣṭisaṃhitābhyām | sṛṣṭisaṃhitābhyaḥ |
Ablative | sṛṣṭisaṃhitāyāḥ | sṛṣṭisaṃhitābhyām | sṛṣṭisaṃhitābhyaḥ |
Genitive | sṛṣṭisaṃhitāyāḥ | sṛṣṭisaṃhitayoḥ | sṛṣṭisaṃhitānām |
Locative | sṛṣṭisaṃhitāyām | sṛṣṭisaṃhitayoḥ | sṛṣṭisaṃhitāsu |