Declension table of ?sṛṣṭiprasaṅga

Deva

MasculineSingularDualPlural
Nominativesṛṣṭiprasaṅgaḥ sṛṣṭiprasaṅgau sṛṣṭiprasaṅgāḥ
Vocativesṛṣṭiprasaṅga sṛṣṭiprasaṅgau sṛṣṭiprasaṅgāḥ
Accusativesṛṣṭiprasaṅgam sṛṣṭiprasaṅgau sṛṣṭiprasaṅgān
Instrumentalsṛṣṭiprasaṅgena sṛṣṭiprasaṅgābhyām sṛṣṭiprasaṅgaiḥ sṛṣṭiprasaṅgebhiḥ
Dativesṛṣṭiprasaṅgāya sṛṣṭiprasaṅgābhyām sṛṣṭiprasaṅgebhyaḥ
Ablativesṛṣṭiprasaṅgāt sṛṣṭiprasaṅgābhyām sṛṣṭiprasaṅgebhyaḥ
Genitivesṛṣṭiprasaṅgasya sṛṣṭiprasaṅgayoḥ sṛṣṭiprasaṅgānām
Locativesṛṣṭiprasaṅge sṛṣṭiprasaṅgayoḥ sṛṣṭiprasaṅgeṣu

Compound sṛṣṭiprasaṅga -

Adverb -sṛṣṭiprasaṅgam -sṛṣṭiprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria