Declension table of ?sṛṣṭimatā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭimatā sṛṣṭimate sṛṣṭimatāḥ
Vocativesṛṣṭimate sṛṣṭimate sṛṣṭimatāḥ
Accusativesṛṣṭimatām sṛṣṭimate sṛṣṭimatāḥ
Instrumentalsṛṣṭimatayā sṛṣṭimatābhyām sṛṣṭimatābhiḥ
Dativesṛṣṭimatāyai sṛṣṭimatābhyām sṛṣṭimatābhyaḥ
Ablativesṛṣṭimatāyāḥ sṛṣṭimatābhyām sṛṣṭimatābhyaḥ
Genitivesṛṣṭimatāyāḥ sṛṣṭimatayoḥ sṛṣṭimatānām
Locativesṛṣṭimatāyām sṛṣṭimatayoḥ sṛṣṭimatāsu

Adverb -sṛṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria