Declension table of ?sṛṣṭimat

Deva

MasculineSingularDualPlural
Nominativesṛṣṭimān sṛṣṭimantau sṛṣṭimantaḥ
Vocativesṛṣṭiman sṛṣṭimantau sṛṣṭimantaḥ
Accusativesṛṣṭimantam sṛṣṭimantau sṛṣṭimataḥ
Instrumentalsṛṣṭimatā sṛṣṭimadbhyām sṛṣṭimadbhiḥ
Dativesṛṣṭimate sṛṣṭimadbhyām sṛṣṭimadbhyaḥ
Ablativesṛṣṭimataḥ sṛṣṭimadbhyām sṛṣṭimadbhyaḥ
Genitivesṛṣṭimataḥ sṛṣṭimatoḥ sṛṣṭimatām
Locativesṛṣṭimati sṛṣṭimatoḥ sṛṣṭimatsu

Compound sṛṣṭimat -

Adverb -sṛṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria