Declension table of ?sṛṣṭikhaṇḍa

Deva

NeuterSingularDualPlural
Nominativesṛṣṭikhaṇḍam sṛṣṭikhaṇḍe sṛṣṭikhaṇḍāni
Vocativesṛṣṭikhaṇḍa sṛṣṭikhaṇḍe sṛṣṭikhaṇḍāni
Accusativesṛṣṭikhaṇḍam sṛṣṭikhaṇḍe sṛṣṭikhaṇḍāni
Instrumentalsṛṣṭikhaṇḍena sṛṣṭikhaṇḍābhyām sṛṣṭikhaṇḍaiḥ
Dativesṛṣṭikhaṇḍāya sṛṣṭikhaṇḍābhyām sṛṣṭikhaṇḍebhyaḥ
Ablativesṛṣṭikhaṇḍāt sṛṣṭikhaṇḍābhyām sṛṣṭikhaṇḍebhyaḥ
Genitivesṛṣṭikhaṇḍasya sṛṣṭikhaṇḍayoḥ sṛṣṭikhaṇḍānām
Locativesṛṣṭikhaṇḍe sṛṣṭikhaṇḍayoḥ sṛṣṭikhaṇḍeṣu

Compound sṛṣṭikhaṇḍa -

Adverb -sṛṣṭikhaṇḍam -sṛṣṭikhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria