Declension table of ?sṛṣṭikartrī

Deva

FeminineSingularDualPlural
Nominativesṛṣṭikartrī sṛṣṭikartryau sṛṣṭikartryaḥ
Vocativesṛṣṭikartri sṛṣṭikartryau sṛṣṭikartryaḥ
Accusativesṛṣṭikartrīm sṛṣṭikartryau sṛṣṭikartrīḥ
Instrumentalsṛṣṭikartryā sṛṣṭikartrībhyām sṛṣṭikartrībhiḥ
Dativesṛṣṭikartryai sṛṣṭikartrībhyām sṛṣṭikartrībhyaḥ
Ablativesṛṣṭikartryāḥ sṛṣṭikartrībhyām sṛṣṭikartrībhyaḥ
Genitivesṛṣṭikartryāḥ sṛṣṭikartryoḥ sṛṣṭikartrīṇām
Locativesṛṣṭikartryām sṛṣṭikartryoḥ sṛṣṭikartrīṣu

Compound sṛṣṭikartri - sṛṣṭikartrī -

Adverb -sṛṣṭikartri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria