Declension table of ?sṛṣṭikaraṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭikaraṇaṭīkā sṛṣṭikaraṇaṭīke sṛṣṭikaraṇaṭīkāḥ
Vocativesṛṣṭikaraṇaṭīke sṛṣṭikaraṇaṭīke sṛṣṭikaraṇaṭīkāḥ
Accusativesṛṣṭikaraṇaṭīkām sṛṣṭikaraṇaṭīke sṛṣṭikaraṇaṭīkāḥ
Instrumentalsṛṣṭikaraṇaṭīkayā sṛṣṭikaraṇaṭīkābhyām sṛṣṭikaraṇaṭīkābhiḥ
Dativesṛṣṭikaraṇaṭīkāyai sṛṣṭikaraṇaṭīkābhyām sṛṣṭikaraṇaṭīkābhyaḥ
Ablativesṛṣṭikaraṇaṭīkāyāḥ sṛṣṭikaraṇaṭīkābhyām sṛṣṭikaraṇaṭīkābhyaḥ
Genitivesṛṣṭikaraṇaṭīkāyāḥ sṛṣṭikaraṇaṭīkayoḥ sṛṣṭikaraṇaṭīkānām
Locativesṛṣṭikaraṇaṭīkāyām sṛṣṭikaraṇaṭīkayoḥ sṛṣṭikaraṇaṭīkāsu

Adverb -sṛṣṭikaraṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria