Declension table of ?sṛṣṭikṛt

Deva

MasculineSingularDualPlural
Nominativesṛṣṭikṛt sṛṣṭikṛtau sṛṣṭikṛtaḥ
Vocativesṛṣṭikṛt sṛṣṭikṛtau sṛṣṭikṛtaḥ
Accusativesṛṣṭikṛtam sṛṣṭikṛtau sṛṣṭikṛtaḥ
Instrumentalsṛṣṭikṛtā sṛṣṭikṛdbhyām sṛṣṭikṛdbhiḥ
Dativesṛṣṭikṛte sṛṣṭikṛdbhyām sṛṣṭikṛdbhyaḥ
Ablativesṛṣṭikṛtaḥ sṛṣṭikṛdbhyām sṛṣṭikṛdbhyaḥ
Genitivesṛṣṭikṛtaḥ sṛṣṭikṛtoḥ sṛṣṭikṛtām
Locativesṛṣṭikṛti sṛṣṭikṛtoḥ sṛṣṭikṛtsu

Compound sṛṣṭikṛt -

Adverb -sṛṣṭikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria