Declension table of ?sṛṣṭidā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭidā sṛṣṭide sṛṣṭidāḥ
Vocativesṛṣṭide sṛṣṭide sṛṣṭidāḥ
Accusativesṛṣṭidām sṛṣṭide sṛṣṭidāḥ
Instrumentalsṛṣṭidayā sṛṣṭidābhyām sṛṣṭidābhiḥ
Dativesṛṣṭidāyai sṛṣṭidābhyām sṛṣṭidābhyaḥ
Ablativesṛṣṭidāyāḥ sṛṣṭidābhyām sṛṣṭidābhyaḥ
Genitivesṛṣṭidāyāḥ sṛṣṭidayoḥ sṛṣṭidānām
Locativesṛṣṭidāyām sṛṣṭidayoḥ sṛṣṭidāsu

Adverb -sṛṣṭidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria