Declension table of sṛṣṭi

Deva

MasculineSingularDualPlural
Nominativesṛṣṭiḥ sṛṣṭī sṛṣṭayaḥ
Vocativesṛṣṭe sṛṣṭī sṛṣṭayaḥ
Accusativesṛṣṭim sṛṣṭī sṛṣṭīn
Instrumentalsṛṣṭinā sṛṣṭibhyām sṛṣṭibhiḥ
Dativesṛṣṭaye sṛṣṭibhyām sṛṣṭibhyaḥ
Ablativesṛṣṭeḥ sṛṣṭibhyām sṛṣṭibhyaḥ
Genitivesṛṣṭeḥ sṛṣṭyoḥ sṛṣṭīnām
Locativesṛṣṭau sṛṣṭyoḥ sṛṣṭiṣu

Compound sṛṣṭi -

Adverb -sṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria