Declension table of sṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesṛṣṭiḥ sṛṣṭī sṛṣṭayaḥ
Vocativesṛṣṭe sṛṣṭī sṛṣṭayaḥ
Accusativesṛṣṭim sṛṣṭī sṛṣṭīḥ
Instrumentalsṛṣṭyā sṛṣṭibhyām sṛṣṭibhiḥ
Dativesṛṣṭyai sṛṣṭaye sṛṣṭibhyām sṛṣṭibhyaḥ
Ablativesṛṣṭyāḥ sṛṣṭeḥ sṛṣṭibhyām sṛṣṭibhyaḥ
Genitivesṛṣṭyāḥ sṛṣṭeḥ sṛṣṭyoḥ sṛṣṭīnām
Locativesṛṣṭyām sṛṣṭau sṛṣṭyoḥ sṛṣṭiṣu

Compound sṛṣṭi -

Adverb -sṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria