Declension table of ?sṛṣṭaviṇmūtra

Deva

NeuterSingularDualPlural
Nominativesṛṣṭaviṇmūtram sṛṣṭaviṇmūtre sṛṣṭaviṇmūtrāṇi
Vocativesṛṣṭaviṇmūtra sṛṣṭaviṇmūtre sṛṣṭaviṇmūtrāṇi
Accusativesṛṣṭaviṇmūtram sṛṣṭaviṇmūtre sṛṣṭaviṇmūtrāṇi
Instrumentalsṛṣṭaviṇmūtreṇa sṛṣṭaviṇmūtrābhyām sṛṣṭaviṇmūtraiḥ
Dativesṛṣṭaviṇmūtrāya sṛṣṭaviṇmūtrābhyām sṛṣṭaviṇmūtrebhyaḥ
Ablativesṛṣṭaviṇmūtrāt sṛṣṭaviṇmūtrābhyām sṛṣṭaviṇmūtrebhyaḥ
Genitivesṛṣṭaviṇmūtrasya sṛṣṭaviṇmūtrayoḥ sṛṣṭaviṇmūtrāṇām
Locativesṛṣṭaviṇmūtre sṛṣṭaviṇmūtrayoḥ sṛṣṭaviṇmūtreṣu

Compound sṛṣṭaviṇmūtra -

Adverb -sṛṣṭaviṇmūtram -sṛṣṭaviṇmūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria