Declension table of ?sṛṣṭavatā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭavatā sṛṣṭavate sṛṣṭavatāḥ
Vocativesṛṣṭavate sṛṣṭavate sṛṣṭavatāḥ
Accusativesṛṣṭavatām sṛṣṭavate sṛṣṭavatāḥ
Instrumentalsṛṣṭavatayā sṛṣṭavatābhyām sṛṣṭavatābhiḥ
Dativesṛṣṭavatāyai sṛṣṭavatābhyām sṛṣṭavatābhyaḥ
Ablativesṛṣṭavatāyāḥ sṛṣṭavatābhyām sṛṣṭavatābhyaḥ
Genitivesṛṣṭavatāyāḥ sṛṣṭavatayoḥ sṛṣṭavatānām
Locativesṛṣṭavatāyām sṛṣṭavatayoḥ sṛṣṭavatāsu

Adverb -sṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria