Declension table of ?sṛṣṭamūtrapurīṣā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭamūtrapurīṣā sṛṣṭamūtrapurīṣe sṛṣṭamūtrapurīṣāḥ
Vocativesṛṣṭamūtrapurīṣe sṛṣṭamūtrapurīṣe sṛṣṭamūtrapurīṣāḥ
Accusativesṛṣṭamūtrapurīṣām sṛṣṭamūtrapurīṣe sṛṣṭamūtrapurīṣāḥ
Instrumentalsṛṣṭamūtrapurīṣayā sṛṣṭamūtrapurīṣābhyām sṛṣṭamūtrapurīṣābhiḥ
Dativesṛṣṭamūtrapurīṣāyai sṛṣṭamūtrapurīṣābhyām sṛṣṭamūtrapurīṣābhyaḥ
Ablativesṛṣṭamūtrapurīṣāyāḥ sṛṣṭamūtrapurīṣābhyām sṛṣṭamūtrapurīṣābhyaḥ
Genitivesṛṣṭamūtrapurīṣāyāḥ sṛṣṭamūtrapurīṣayoḥ sṛṣṭamūtrapurīṣāṇām
Locativesṛṣṭamūtrapurīṣāyām sṛṣṭamūtrapurīṣayoḥ sṛṣṭamūtrapurīṣāsu

Adverb -sṛṣṭamūtrapurīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria