Declension table of ?sṛṣṭamārutā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭamārutā sṛṣṭamārute sṛṣṭamārutāḥ
Vocativesṛṣṭamārute sṛṣṭamārute sṛṣṭamārutāḥ
Accusativesṛṣṭamārutām sṛṣṭamārute sṛṣṭamārutāḥ
Instrumentalsṛṣṭamārutayā sṛṣṭamārutābhyām sṛṣṭamārutābhiḥ
Dativesṛṣṭamārutāyai sṛṣṭamārutābhyām sṛṣṭamārutābhyaḥ
Ablativesṛṣṭamārutāyāḥ sṛṣṭamārutābhyām sṛṣṭamārutābhyaḥ
Genitivesṛṣṭamārutāyāḥ sṛṣṭamārutayoḥ sṛṣṭamārutānām
Locativesṛṣṭamārutāyām sṛṣṭamārutayoḥ sṛṣṭamārutāsu

Adverb -sṛṣṭamārutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria