Declension table of ?sṛṣṭamāruta

Deva

NeuterSingularDualPlural
Nominativesṛṣṭamārutam sṛṣṭamārute sṛṣṭamārutāni
Vocativesṛṣṭamāruta sṛṣṭamārute sṛṣṭamārutāni
Accusativesṛṣṭamārutam sṛṣṭamārute sṛṣṭamārutāni
Instrumentalsṛṣṭamārutena sṛṣṭamārutābhyām sṛṣṭamārutaiḥ
Dativesṛṣṭamārutāya sṛṣṭamārutābhyām sṛṣṭamārutebhyaḥ
Ablativesṛṣṭamārutāt sṛṣṭamārutābhyām sṛṣṭamārutebhyaḥ
Genitivesṛṣṭamārutasya sṛṣṭamārutayoḥ sṛṣṭamārutānām
Locativesṛṣṭamārute sṛṣṭamārutayoḥ sṛṣṭamāruteṣu

Compound sṛṣṭamāruta -

Adverb -sṛṣṭamārutam -sṛṣṭamārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria