Declension table of ?sṛṣṭamāruta

Deva

MasculineSingularDualPlural
Nominativesṛṣṭamārutaḥ sṛṣṭamārutau sṛṣṭamārutāḥ
Vocativesṛṣṭamāruta sṛṣṭamārutau sṛṣṭamārutāḥ
Accusativesṛṣṭamārutam sṛṣṭamārutau sṛṣṭamārutān
Instrumentalsṛṣṭamārutena sṛṣṭamārutābhyām sṛṣṭamārutaiḥ sṛṣṭamārutebhiḥ
Dativesṛṣṭamārutāya sṛṣṭamārutābhyām sṛṣṭamārutebhyaḥ
Ablativesṛṣṭamārutāt sṛṣṭamārutābhyām sṛṣṭamārutebhyaḥ
Genitivesṛṣṭamārutasya sṛṣṭamārutayoḥ sṛṣṭamārutānām
Locativesṛṣṭamārute sṛṣṭamārutayoḥ sṛṣṭamāruteṣu

Compound sṛṣṭamāruta -

Adverb -sṛṣṭamārutam -sṛṣṭamārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria