Declension table of ?sṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesṛṣṭā sṛṣṭe sṛṣṭāḥ
Vocativesṛṣṭe sṛṣṭe sṛṣṭāḥ
Accusativesṛṣṭām sṛṣṭe sṛṣṭāḥ
Instrumentalsṛṣṭayā sṛṣṭābhyām sṛṣṭābhiḥ
Dativesṛṣṭāyai sṛṣṭābhyām sṛṣṭābhyaḥ
Ablativesṛṣṭāyāḥ sṛṣṭābhyām sṛṣṭābhyaḥ
Genitivesṛṣṭāyāḥ sṛṣṭayoḥ sṛṣṭānām
Locativesṛṣṭāyām sṛṣṭayoḥ sṛṣṭāsu

Adverb -sṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria