Declension table of ?sṛṇya

Deva

MasculineSingularDualPlural
Nominativesṛṇyaḥ sṛṇyau sṛṇyāḥ
Vocativesṛṇya sṛṇyau sṛṇyāḥ
Accusativesṛṇyam sṛṇyau sṛṇyān
Instrumentalsṛṇyena sṛṇyābhyām sṛṇyaiḥ sṛṇyebhiḥ
Dativesṛṇyāya sṛṇyābhyām sṛṇyebhyaḥ
Ablativesṛṇyāt sṛṇyābhyām sṛṇyebhyaḥ
Genitivesṛṇyasya sṛṇyayoḥ sṛṇyānām
Locativesṛṇye sṛṇyayoḥ sṛṇyeṣu

Compound sṛṇya -

Adverb -sṛṇyam -sṛṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria