Declension table of ?sṛṇika

Deva

MasculineSingularDualPlural
Nominativesṛṇikaḥ sṛṇikau sṛṇikāḥ
Vocativesṛṇika sṛṇikau sṛṇikāḥ
Accusativesṛṇikam sṛṇikau sṛṇikān
Instrumentalsṛṇikena sṛṇikābhyām sṛṇikaiḥ sṛṇikebhiḥ
Dativesṛṇikāya sṛṇikābhyām sṛṇikebhyaḥ
Ablativesṛṇikāt sṛṇikābhyām sṛṇikebhyaḥ
Genitivesṛṇikasya sṛṇikayoḥ sṛṇikānām
Locativesṛṇike sṛṇikayoḥ sṛṇikeṣu

Compound sṛṇika -

Adverb -sṛṇikam -sṛṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria