Declension table of ?sṛṇīrāja

Deva

MasculineSingularDualPlural
Nominativesṛṇīrājaḥ sṛṇīrājau sṛṇīrājāḥ
Vocativesṛṇīrāja sṛṇīrājau sṛṇīrājāḥ
Accusativesṛṇīrājam sṛṇīrājau sṛṇīrājān
Instrumentalsṛṇīrājena sṛṇīrājābhyām sṛṇīrājaiḥ sṛṇīrājebhiḥ
Dativesṛṇīrājāya sṛṇīrājābhyām sṛṇīrājebhyaḥ
Ablativesṛṇīrājāt sṛṇīrājābhyām sṛṇīrājebhyaḥ
Genitivesṛṇīrājasya sṛṇīrājayoḥ sṛṇīrājānām
Locativesṛṇīrāje sṛṇīrājayoḥ sṛṇīrājeṣu

Compound sṛṇīrāja -

Adverb -sṛṇīrājam -sṛṇīrājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria