Declension table of sṛṇi

Deva

MasculineSingularDualPlural
Nominativesṛṇiḥ sṛṇī sṛṇayaḥ
Vocativesṛṇe sṛṇī sṛṇayaḥ
Accusativesṛṇim sṛṇī sṛṇīn
Instrumentalsṛṇinā sṛṇibhyām sṛṇibhiḥ
Dativesṛṇaye sṛṇibhyām sṛṇibhyaḥ
Ablativesṛṇeḥ sṛṇibhyām sṛṇibhyaḥ
Genitivesṛṇeḥ sṛṇyoḥ sṛṇīnām
Locativesṛṇau sṛṇyoḥ sṛṇiṣu

Compound sṛṇi -

Adverb -sṛṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria