Declension table of ?ruśeku

Deva

MasculineSingularDualPlural
Nominativeruśekuḥ ruśekū ruśekavaḥ
Vocativeruśeko ruśekū ruśekavaḥ
Accusativeruśekum ruśekū ruśekūn
Instrumentalruśekunā ruśekubhyām ruśekubhiḥ
Dativeruśekave ruśekubhyām ruśekubhyaḥ
Ablativeruśekoḥ ruśekubhyām ruśekubhyaḥ
Genitiveruśekoḥ ruśekvoḥ ruśekūnām
Locativeruśekau ruśekvoḥ ruśekuṣu

Compound ruśeku -

Adverb -ruśeku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria