Declension table of ?ruśatpaśu_ā

Deva

FeminineSingularDualPlural
Nominativeruśatpaśu_ā ruśatpaśu_e ruśatpaśu_āḥ
Vocativeruśatpaśu_e ruśatpaśu_e ruśatpaśu_āḥ
Accusativeruśatpaśu_ām ruśatpaśu_e ruśatpaśu_āḥ
Instrumentalruśatpaśu_ayā ruśatpaśu_ābhyām ruśatpaśu_ābhiḥ
Dativeruśatpaśu_āyai ruśatpaśu_ābhyām ruśatpaśu_ābhyaḥ
Ablativeruśatpaśu_āyāḥ ruśatpaśu_ābhyām ruśatpaśu_ābhyaḥ
Genitiveruśatpaśu_āyāḥ ruśatpaśu_ayoḥ ruśatpaśu_ānām
Locativeruśatpaśu_āyām ruśatpaśu_ayoḥ ruśatpaśu_āsu

Adverb -ruśatpaśu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria