Declension table of ?ruśatpaśu

Deva

MasculineSingularDualPlural
Nominativeruśatpaśuḥ ruśatpaśū ruśatpaśavaḥ
Vocativeruśatpaśo ruśatpaśū ruśatpaśavaḥ
Accusativeruśatpaśum ruśatpaśū ruśatpaśūn
Instrumentalruśatpaśunā ruśatpaśubhyām ruśatpaśubhiḥ
Dativeruśatpaśave ruśatpaśubhyām ruśatpaśubhyaḥ
Ablativeruśatpaśoḥ ruśatpaśubhyām ruśatpaśubhyaḥ
Genitiveruśatpaśoḥ ruśatpaśvoḥ ruśatpaśūnām
Locativeruśatpaśau ruśatpaśvoḥ ruśatpaśuṣu

Compound ruśatpaśu -

Adverb -ruśatpaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria