Declension table of ?ruśatī

Deva

FeminineSingularDualPlural
Nominativeruśatī ruśatyau ruśatyaḥ
Vocativeruśati ruśatyau ruśatyaḥ
Accusativeruśatīm ruśatyau ruśatīḥ
Instrumentalruśatyā ruśatībhyām ruśatībhiḥ
Dativeruśatyai ruśatībhyām ruśatībhyaḥ
Ablativeruśatyāḥ ruśatībhyām ruśatībhyaḥ
Genitiveruśatyāḥ ruśatyoḥ ruśatīnām
Locativeruśatyām ruśatyoḥ ruśatīṣu

Compound ruśati - ruśatī -

Adverb -ruśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria