Declension table of ?ruśat

Deva

MasculineSingularDualPlural
Nominativeruśan ruśantau ruśantaḥ
Vocativeruśan ruśantau ruśantaḥ
Accusativeruśantam ruśantau ruśataḥ
Instrumentalruśatā ruśadbhyām ruśadbhiḥ
Dativeruśate ruśadbhyām ruśadbhyaḥ
Ablativeruśataḥ ruśadbhyām ruśadbhyaḥ
Genitiveruśataḥ ruśatoḥ ruśatām
Locativeruśati ruśatoḥ ruśatsu

Compound ruśat -

Adverb -ruśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria