Declension table of ?ruśantī

Deva

FeminineSingularDualPlural
Nominativeruśantī ruśantyau ruśantyaḥ
Vocativeruśanti ruśantyau ruśantyaḥ
Accusativeruśantīm ruśantyau ruśantīḥ
Instrumentalruśantyā ruśantībhyām ruśantībhiḥ
Dativeruśantyai ruśantībhyām ruśantībhyaḥ
Ablativeruśantyāḥ ruśantībhyām ruśantībhyaḥ
Genitiveruśantyāḥ ruśantyoḥ ruśantīnām
Locativeruśantyām ruśantyoḥ ruśantīṣu

Compound ruśanti - ruśantī -

Adverb -ruśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria