Declension table of ?ruśaṅgu

Deva

MasculineSingularDualPlural
Nominativeruśaṅguḥ ruśaṅgū ruśaṅgavaḥ
Vocativeruśaṅgo ruśaṅgū ruśaṅgavaḥ
Accusativeruśaṅgum ruśaṅgū ruśaṅgūn
Instrumentalruśaṅgunā ruśaṅgubhyām ruśaṅgubhiḥ
Dativeruśaṅgave ruśaṅgubhyām ruśaṅgubhyaḥ
Ablativeruśaṅgoḥ ruśaṅgubhyām ruśaṅgubhyaḥ
Genitiveruśaṅgoḥ ruśaṅgvoḥ ruśaṅgūnām
Locativeruśaṅgau ruśaṅgvoḥ ruśaṅguṣu

Compound ruśaṅgu -

Adverb -ruśaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria