Declension table of ?ruśadvatsa

Deva

NeuterSingularDualPlural
Nominativeruśadvatsam ruśadvatse ruśadvatsāni
Vocativeruśadvatsa ruśadvatse ruśadvatsāni
Accusativeruśadvatsam ruśadvatse ruśadvatsāni
Instrumentalruśadvatsena ruśadvatsābhyām ruśadvatsaiḥ
Dativeruśadvatsāya ruśadvatsābhyām ruśadvatsebhyaḥ
Ablativeruśadvatsāt ruśadvatsābhyām ruśadvatsebhyaḥ
Genitiveruśadvatsasya ruśadvatsayoḥ ruśadvatsānām
Locativeruśadvatse ruśadvatsayoḥ ruśadvatseṣu

Compound ruśadvatsa -

Adverb -ruśadvatsam -ruśadvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria