Declension table of ?ruśadvatsa

Deva

MasculineSingularDualPlural
Nominativeruśadvatsaḥ ruśadvatsau ruśadvatsāḥ
Vocativeruśadvatsa ruśadvatsau ruśadvatsāḥ
Accusativeruśadvatsam ruśadvatsau ruśadvatsān
Instrumentalruśadvatsena ruśadvatsābhyām ruśadvatsaiḥ ruśadvatsebhiḥ
Dativeruśadvatsāya ruśadvatsābhyām ruśadvatsebhyaḥ
Ablativeruśadvatsāt ruśadvatsābhyām ruśadvatsebhyaḥ
Genitiveruśadvatsasya ruśadvatsayoḥ ruśadvatsānām
Locativeruśadvatse ruśadvatsayoḥ ruśadvatseṣu

Compound ruśadvatsa -

Adverb -ruśadvatsam -ruśadvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria