Declension table of ?ruśadgu_ā

Deva

FeminineSingularDualPlural
Nominativeruśadgu_ā ruśadgu_e ruśadgu_āḥ
Vocativeruśadgu_e ruśadgu_e ruśadgu_āḥ
Accusativeruśadgu_ām ruśadgu_e ruśadgu_āḥ
Instrumentalruśadgu_ayā ruśadgu_ābhyām ruśadgu_ābhiḥ
Dativeruśadgu_āyai ruśadgu_ābhyām ruśadgu_ābhyaḥ
Ablativeruśadgu_āyāḥ ruśadgu_ābhyām ruśadgu_ābhyaḥ
Genitiveruśadgu_āyāḥ ruśadgu_ayoḥ ruśadgu_ānām
Locativeruśadgu_āyām ruśadgu_ayoḥ ruśadgu_āsu

Adverb -ruśadgu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria