Declension table of ?ruśadgu

Deva

NeuterSingularDualPlural
Nominativeruśadgu ruśadgunī ruśadgūni
Vocativeruśadgu ruśadgunī ruśadgūni
Accusativeruśadgu ruśadgunī ruśadgūni
Instrumentalruśadgunā ruśadgubhyām ruśadgubhiḥ
Dativeruśadgune ruśadgubhyām ruśadgubhyaḥ
Ablativeruśadgunaḥ ruśadgubhyām ruśadgubhyaḥ
Genitiveruśadgunaḥ ruśadgunoḥ ruśadgūnām
Locativeruśadguni ruśadgunoḥ ruśadguṣu

Compound ruśadgu -

Adverb -ruśadgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria