Declension table of ?ruśadgu

Deva

MasculineSingularDualPlural
Nominativeruśadguḥ ruśadgū ruśadgavaḥ
Vocativeruśadgo ruśadgū ruśadgavaḥ
Accusativeruśadgum ruśadgū ruśadgūn
Instrumentalruśadgunā ruśadgubhyām ruśadgubhiḥ
Dativeruśadgave ruśadgubhyām ruśadgubhyaḥ
Ablativeruśadgoḥ ruśadgubhyām ruśadgubhyaḥ
Genitiveruśadgoḥ ruśadgvoḥ ruśadgūnām
Locativeruśadgau ruśadgvoḥ ruśadguṣu

Compound ruśadgu -

Adverb -ruśadgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria