Declension table of ?ruvaṇyu

Deva

MasculineSingularDualPlural
Nominativeruvaṇyuḥ ruvaṇyū ruvaṇyavaḥ
Vocativeruvaṇyo ruvaṇyū ruvaṇyavaḥ
Accusativeruvaṇyum ruvaṇyū ruvaṇyūn
Instrumentalruvaṇyunā ruvaṇyubhyām ruvaṇyubhiḥ
Dativeruvaṇyave ruvaṇyubhyām ruvaṇyubhyaḥ
Ablativeruvaṇyoḥ ruvaṇyubhyām ruvaṇyubhyaḥ
Genitiveruvaṇyoḥ ruvaṇyvoḥ ruvaṇyūnām
Locativeruvaṇyau ruvaṇyvoḥ ruvaṇyuṣu

Compound ruvaṇyu -

Adverb -ruvaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria