Declension table of ?rūpyasvarṇamaṇimayī

Deva

FeminineSingularDualPlural
Nominativerūpyasvarṇamaṇimayī rūpyasvarṇamaṇimayyau rūpyasvarṇamaṇimayyaḥ
Vocativerūpyasvarṇamaṇimayi rūpyasvarṇamaṇimayyau rūpyasvarṇamaṇimayyaḥ
Accusativerūpyasvarṇamaṇimayīm rūpyasvarṇamaṇimayyau rūpyasvarṇamaṇimayīḥ
Instrumentalrūpyasvarṇamaṇimayyā rūpyasvarṇamaṇimayībhyām rūpyasvarṇamaṇimayībhiḥ
Dativerūpyasvarṇamaṇimayyai rūpyasvarṇamaṇimayībhyām rūpyasvarṇamaṇimayībhyaḥ
Ablativerūpyasvarṇamaṇimayyāḥ rūpyasvarṇamaṇimayībhyām rūpyasvarṇamaṇimayībhyaḥ
Genitiverūpyasvarṇamaṇimayyāḥ rūpyasvarṇamaṇimayyoḥ rūpyasvarṇamaṇimayīnām
Locativerūpyasvarṇamaṇimayyām rūpyasvarṇamaṇimayyoḥ rūpyasvarṇamaṇimayīṣu

Compound rūpyasvarṇamaṇimayi - rūpyasvarṇamaṇimayī -

Adverb -rūpyasvarṇamaṇimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria