Declension table of ?rūpyarukmamayī

Deva

FeminineSingularDualPlural
Nominativerūpyarukmamayī rūpyarukmamayyau rūpyarukmamayyaḥ
Vocativerūpyarukmamayi rūpyarukmamayyau rūpyarukmamayyaḥ
Accusativerūpyarukmamayīm rūpyarukmamayyau rūpyarukmamayīḥ
Instrumentalrūpyarukmamayyā rūpyarukmamayībhyām rūpyarukmamayībhiḥ
Dativerūpyarukmamayyai rūpyarukmamayībhyām rūpyarukmamayībhyaḥ
Ablativerūpyarukmamayyāḥ rūpyarukmamayībhyām rūpyarukmamayībhyaḥ
Genitiverūpyarukmamayyāḥ rūpyarukmamayyoḥ rūpyarukmamayīṇām
Locativerūpyarukmamayyām rūpyarukmamayyoḥ rūpyarukmamayīṣu

Compound rūpyarukmamayi - rūpyarukmamayī -

Adverb -rūpyarukmamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria