Declension table of ?rūpyarukmamaya

Deva

MasculineSingularDualPlural
Nominativerūpyarukmamayaḥ rūpyarukmamayau rūpyarukmamayāḥ
Vocativerūpyarukmamaya rūpyarukmamayau rūpyarukmamayāḥ
Accusativerūpyarukmamayam rūpyarukmamayau rūpyarukmamayān
Instrumentalrūpyarukmamayeṇa rūpyarukmamayābhyām rūpyarukmamayaiḥ rūpyarukmamayebhiḥ
Dativerūpyarukmamayāya rūpyarukmamayābhyām rūpyarukmamayebhyaḥ
Ablativerūpyarukmamayāt rūpyarukmamayābhyām rūpyarukmamayebhyaḥ
Genitiverūpyarukmamayasya rūpyarukmamayayoḥ rūpyarukmamayāṇām
Locativerūpyarukmamaye rūpyarukmamayayoḥ rūpyarukmamayeṣu

Compound rūpyarukmamaya -

Adverb -rūpyarukmamayam -rūpyarukmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria