Declension table of ?rūpyamākṣika

Deva

NeuterSingularDualPlural
Nominativerūpyamākṣikam rūpyamākṣike rūpyamākṣikāṇi
Vocativerūpyamākṣika rūpyamākṣike rūpyamākṣikāṇi
Accusativerūpyamākṣikam rūpyamākṣike rūpyamākṣikāṇi
Instrumentalrūpyamākṣikeṇa rūpyamākṣikābhyām rūpyamākṣikaiḥ
Dativerūpyamākṣikāya rūpyamākṣikābhyām rūpyamākṣikebhyaḥ
Ablativerūpyamākṣikāt rūpyamākṣikābhyām rūpyamākṣikebhyaḥ
Genitiverūpyamākṣikasya rūpyamākṣikayoḥ rūpyamākṣikāṇām
Locativerūpyamākṣike rūpyamākṣikayoḥ rūpyamākṣikeṣu

Compound rūpyamākṣika -

Adverb -rūpyamākṣikam -rūpyamākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria