Declension table of ?rūpyamāṣa

Deva

MasculineSingularDualPlural
Nominativerūpyamāṣaḥ rūpyamāṣau rūpyamāṣāḥ
Vocativerūpyamāṣa rūpyamāṣau rūpyamāṣāḥ
Accusativerūpyamāṣam rūpyamāṣau rūpyamāṣān
Instrumentalrūpyamāṣeṇa rūpyamāṣābhyām rūpyamāṣaiḥ rūpyamāṣebhiḥ
Dativerūpyamāṣāya rūpyamāṣābhyām rūpyamāṣebhyaḥ
Ablativerūpyamāṣāt rūpyamāṣābhyām rūpyamāṣebhyaḥ
Genitiverūpyamāṣasya rūpyamāṣayoḥ rūpyamāṣāṇām
Locativerūpyamāṣe rūpyamāṣayoḥ rūpyamāṣeṣu

Compound rūpyamāṣa -

Adverb -rūpyamāṣam -rūpyamāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria