Declension table of ?rūpyadhauta

Deva

NeuterSingularDualPlural
Nominativerūpyadhautam rūpyadhaute rūpyadhautāni
Vocativerūpyadhauta rūpyadhaute rūpyadhautāni
Accusativerūpyadhautam rūpyadhaute rūpyadhautāni
Instrumentalrūpyadhautena rūpyadhautābhyām rūpyadhautaiḥ
Dativerūpyadhautāya rūpyadhautābhyām rūpyadhautebhyaḥ
Ablativerūpyadhautāt rūpyadhautābhyām rūpyadhautebhyaḥ
Genitiverūpyadhautasya rūpyadhautayoḥ rūpyadhautānām
Locativerūpyadhaute rūpyadhautayoḥ rūpyadhauteṣu

Compound rūpyadhauta -

Adverb -rūpyadhautam -rūpyadhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria