Declension table of ?rūpyada

Deva

NeuterSingularDualPlural
Nominativerūpyadam rūpyade rūpyadāni
Vocativerūpyada rūpyade rūpyadāni
Accusativerūpyadam rūpyade rūpyadāni
Instrumentalrūpyadena rūpyadābhyām rūpyadaiḥ
Dativerūpyadāya rūpyadābhyām rūpyadebhyaḥ
Ablativerūpyadāt rūpyadābhyām rūpyadebhyaḥ
Genitiverūpyadasya rūpyadayoḥ rūpyadānām
Locativerūpyade rūpyadayoḥ rūpyadeṣu

Compound rūpyada -

Adverb -rūpyadam -rūpyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria