Declension table of ?rūpika

Deva

MasculineSingularDualPlural
Nominativerūpikaḥ rūpikau rūpikāḥ
Vocativerūpika rūpikau rūpikāḥ
Accusativerūpikam rūpikau rūpikān
Instrumentalrūpikeṇa rūpikābhyām rūpikaiḥ rūpikebhiḥ
Dativerūpikāya rūpikābhyām rūpikebhyaḥ
Ablativerūpikāt rūpikābhyām rūpikebhyaḥ
Genitiverūpikasya rūpikayoḥ rūpikāṇām
Locativerūpike rūpikayoḥ rūpikeṣu

Compound rūpika -

Adverb -rūpikam -rūpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria